B 119-5 Kriyākālaguṇottara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 119/5
Title: Kriyākālaguṇottara
Dimensions: 29 x 9 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4948
Remarks:


Reel No. B 119-5 Inventory No. 35467

Title Kriyākālaguṇottara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 9.0 cm

Folios 90

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4948

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya śirasā devaṃ śrīkaṇṭham umayā saha |

kalayā kalitaṃ kāntam amitaujasaṃ supradaṃ || ||

kārttikeya uvāca ||

|| śrutās †tavvā vivikatrā loke āścaryakārama† ||

sirddha(!)muktipradaṃ sarvvaṃ tvayoktaṃ parameśvara |

na śrutaṃ gāruḍaṃ kiṃcit sadya(!) pratyayakārakama(!) ||

tam ācakṣva suraśreṣṭha, mama (takraś) ca saṃkara(!) ||

lakṣaṇaṃ nāgajātīnāṃ, †gartobhya† kim aśeṣataḥ |

rūpakaṃ sarvvanāgānāṃ †thaṃtarāṇāṃ ca jārakam† ||

grahapakṣapisācānāṃ ḍākinīnāṃ ca lakṣaṇaṃ |

bālagrahāś ca ye krūrāḥ pīḍyante nitya(!) nirghṛṇāḥ || (fol. 1v1–4)

End

oṃ kurukulle svāhā ||

bhūryapatra (!) iyaṃ vidyā lekhyā gṛhadvāraparāṅmukhaṃ sarppam uccāṭayyati || sanmukhena punaḥ praviśati ||

oṃ namaḥ suvarṇṇakanakamaṃḍitālaṃkṛtaśarīrapadmamālādharā sakramainyavidāraṇāya pratihatabalaparākramāya anekakarmmakarāya devapūjitāya mahākāladhvajāya suvarṇṇāya svakṛtapuṇyāya viri2vili svāhā || garudrīkaradrīkaraṇaṃ | sarvvarakṣāṃ karoti || || || (fol. 90r7–90v2)

Colophon

iti kriyākālaguṇottare nāgakrīḍā nāma paṭalaḥ || 34 ||

samāptaṃ ca kriyākālaguṇottaraṃ || || (fol. 90v3)

Microfilm Details

Reel No. B 119/5

Date of Filming 08-10-1971

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r and three exposures of fols. 24v–25r

Catalogued by BK

Date 10-01-2008

Bibliography