B 119-5 Kriyākālaguṇottara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 119/5
Title: Kriyākālaguṇottara
Dimensions: 29 x 9 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4948
Remarks:
Reel No. B 119-5 Inventory No. 35467
Title Kriyākālaguṇottara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 9.0 cm
Folios 90
Lines per Folio 8
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4948
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
praṇamya śirasā devaṃ śrīkaṇṭham umayā saha |
kalayā kalitaṃ kāntam amitaujasaṃ supradaṃ || ||
kārttikeya uvāca ||
|| śrutās †tavvā vivikatrā loke āścaryakārama† ||
sirddha(!)muktipradaṃ sarvvaṃ tvayoktaṃ parameśvara |
na śrutaṃ gāruḍaṃ kiṃcit sadya(!) pratyayakārakama(!) ||
tam ācakṣva suraśreṣṭha, mama (takraś) ca saṃkara(!) ||
lakṣaṇaṃ nāgajātīnāṃ, †gartobhya† kim aśeṣataḥ |
rūpakaṃ sarvvanāgānāṃ †thaṃtarāṇāṃ ca jārakam† ||
grahapakṣapisācānāṃ ḍākinīnāṃ ca lakṣaṇaṃ |
bālagrahāś ca ye krūrāḥ pīḍyante nitya(!) nirghṛṇāḥ || (fol. 1v1–4)
End
oṃ kurukulle svāhā ||
bhūryapatra (!) iyaṃ vidyā lekhyā gṛhadvāraparāṅmukhaṃ sarppam uccāṭayyati || sanmukhena punaḥ praviśati ||
oṃ namaḥ suvarṇṇakanakamaṃḍitālaṃkṛtaśarīrapadmamālādharā sakramainyavidāraṇāya pratihatabalaparākramāya anekakarmmakarāya devapūjitāya mahākāladhvajāya suvarṇṇāya svakṛtapuṇyāya viri2vili svāhā || garudrīkaradrīkaraṇaṃ | sarvvarakṣāṃ karoti || || || (fol. 90r7–90v2)
Colophon
iti kriyākālaguṇottare nāgakrīḍā nāma paṭalaḥ || 34 ||
samāptaṃ ca kriyākālaguṇottaraṃ || || (fol. 90v3)
Microfilm Details
Reel No. B 119/5
Date of Filming 08-10-1971
Exposures 96
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r and three exposures of fols. 24v–25r
Catalogued by BK
Date 10-01-2008
Bibliography